A 448-18 Durgotsavapūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 448/18
Title: Durgotsavapūjāpaddhati
Dimensions: 23 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1983
Acc No.: NAK 1/1377
Remarks:


Reel No. A 448-18 Inventory No.: 20224

Title Durgotsavapūjāpaddhati

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x.10 0 cm

Folios 13

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation durgā and in the lower right-hand margin

Date of Copying ŚS 1683 VS 1818

Place of Copying Tanahugrāma

Place of Deposit NAK

Accession No. 1/1377

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tataḥ pūrvadinaikabhakto yajamānaḥ || tataḥ prātar eva śnātvā śuklavāsasī paridhāya kuśahasto(!) kṛtanityakriyaḥ śucir bhūtvā prāṅmukhodaṅmukho vā kuśāsanopari upaviśyācamya | jayaṃtiti maṃtreṇa pūrakaṃ | jayaṃtiti maṃtreṇa kuṃbhakaṃ | jayaṃtiti maṃtreṇa recakaṃ prāṇāyāmaṃ kṛtvā || idaṃ brāhmaṇasyaivoṃkāraṃ | kṣatriyādiyajamānapakṣe tu niroṃkāraṃ bhavati || tataḥ durgāmaṃḍape sarṣapatilayavaiś ca vī(!)kīryaºº| (fol. 1v1–5)

End

oṁ kuśatilajalāny ādāyaºº oṁ adyāśvinaśukladasamyāṃ bhagavatāṃ(!) kāritasyāṃbikāpūjopāsa[nā]balidānasakalakarmaṇaḥ pratiṣṭhārthaṃ dravyaṃ vā aṃbikāpri(!)taye amukagotrāyāmukaśarmaṇe brāhmaṇāyācāryāya yajurvedādhyāyine ta(!)bhyam ahaṃ saṃpradadeºº (fol. 12v6–9)

Colophon

iti †samudāyakara†kṛtā durgotsavapūjāpaddhatiḥ ||

āśvinaśya te(!) pakṣe saptamyāṃ ravivāsane || śrīśāke 1683 śri(!)saṃvat 1818 ||

likhitaṃ tanahugrāmaśubhabham (!) astu || ❁ ||     || (fol. 12v9–13r2)

Microfilm Details

Reel No. A 448/18

Date of Filming 22-11-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-07-2009

Bibliography