A 448-18 Durgotsavapūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 448/18
Title: Durgotsavapūjāpaddhati
Dimensions: 23 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1983
Acc No.: NAK 1/1377
Remarks:
Reel No. A 448-18 Inventory No.: 20224
Title Durgotsavapūjāpaddhati
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x.10 0 cm
Folios 13
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation durgā and in the lower right-hand margin
Date of Copying ŚS 1683 VS 1818
Place of Copying Tanahugrāma
Place of Deposit NAK
Accession No. 1/1377
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
tataḥ pūrvadinaikabhakto yajamānaḥ || tataḥ prātar eva śnātvā śuklavāsasī paridhāya kuśahasto(!) kṛtanityakriyaḥ śucir bhūtvā prāṅmukhodaṅmukho vā kuśāsanopari upaviśyācamya | jayaṃtiti maṃtreṇa pūrakaṃ | jayaṃtiti maṃtreṇa kuṃbhakaṃ | jayaṃtiti maṃtreṇa recakaṃ prāṇāyāmaṃ kṛtvā || idaṃ brāhmaṇasyaivoṃkāraṃ | kṣatriyādiyajamānapakṣe tu niroṃkāraṃ bhavati || tataḥ durgāmaṃḍape sarṣapatilayavaiś ca vī(!)kīryaºº| (fol. 1v1–5)
End
oṁ kuśatilajalāny ādāyaºº oṁ adyāśvinaśukladasamyāṃ bhagavatāṃ(!) kāritasyāṃbikāpūjopāsa[nā]balidānasakalakarmaṇaḥ pratiṣṭhārthaṃ dravyaṃ vā aṃbikāpri(!)taye amukagotrāyāmukaśarmaṇe brāhmaṇāyācāryāya yajurvedādhyāyine ta(!)bhyam ahaṃ saṃpradadeºº (fol. 12v6–9)
Colophon
iti †samudāyakara†kṛtā durgotsavapūjāpaddhatiḥ ||
āśvinaśya te(!) pakṣe saptamyāṃ ravivāsane || śrīśāke 1683 śri(!)saṃvat 1818 ||
likhitaṃ tanahugrāmaśubhabham (!) astu || ❁ || || (fol. 12v9–13r2)
Microfilm Details
Reel No. A 448/18
Date of Filming 22-11-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-07-2009
Bibliography